सुबन्तावली ?समञ्जनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमञ्जनवत् समञ्जनवन्ती समञ्जनवती समञ्जनवन्ति
सम्बोधनम्समञ्जनवत् समञ्जनवन्ती समञ्जनवती समञ्जनवन्ति
द्वितीयासमञ्जनवत् समञ्जनवन्ती समञ्जनवती समञ्जनवन्ति
तृतीयासमञ्जनवता समञ्जनवद्भ्याम् समञ्जनवद्भिः
चतुर्थीसमञ्जनवते समञ्जनवद्भ्याम् समञ्जनवद्भ्यः
पञ्चमीसमञ्जनवतः समञ्जनवद्भ्याम् समञ्जनवद्भ्यः
षष्ठीसमञ्जनवतः समञ्जनवतोः समञ्जनवताम्
सप्तमीसमञ्जनवति समञ्जनवतोः समञ्जनवत्सु

अव्यय ॰समञ्जनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria