सुबन्तावली ?समञ्जनवत्

Roma

पुमान्एकद्विबहु
प्रथमासमञ्जनवान् समञ्जनवन्तौ समञ्जनवन्तः
सम्बोधनम्समञ्जनवन् समञ्जनवन्तौ समञ्जनवन्तः
द्वितीयासमञ्जनवन्तम् समञ्जनवन्तौ समञ्जनवतः
तृतीयासमञ्जनवता समञ्जनवद्भ्याम् समञ्जनवद्भिः
चतुर्थीसमञ्जनवते समञ्जनवद्भ्याम् समञ्जनवद्भ्यः
पञ्चमीसमञ्जनवतः समञ्जनवद्भ्याम् समञ्जनवद्भ्यः
षष्ठीसमञ्जनवतः समञ्जनवतोः समञ्जनवताम्
सप्तमीसमञ्जनवति समञ्जनवतोः समञ्जनवत्सु

समास समञ्जनवत्

अव्यय ॰समञ्जनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria