सुबन्तावली ?समञ्जन

Roma

पुमान्एकद्विबहु
प्रथमासमञ्जनः समञ्जनौ समञ्जनाः
सम्बोधनम्समञ्जन समञ्जनौ समञ्जनाः
द्वितीयासमञ्जनम् समञ्जनौ समञ्जनान्
तृतीयासमञ्जनेन समञ्जनाभ्याम् समञ्जनैः समञ्जनेभिः
चतुर्थीसमञ्जनाय समञ्जनाभ्याम् समञ्जनेभ्यः
पञ्चमीसमञ्जनात् समञ्जनाभ्याम् समञ्जनेभ्यः
षष्ठीसमञ्जनस्य समञ्जनयोः समञ्जनानाम्
सप्तमीसमञ्जने समञ्जनयोः समञ्जनेषु

समास समञ्जन

अव्यय ॰समञ्जनम् ॰समञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria