सुबन्तावली ?समश्रेणिगता

Roma

स्त्रीएकद्विबहु
प्रथमासमश्रेणिगता समश्रेणिगते समश्रेणिगताः
सम्बोधनम्समश्रेणिगते समश्रेणिगते समश्रेणिगताः
द्वितीयासमश्रेणिगताम् समश्रेणिगते समश्रेणिगताः
तृतीयासमश्रेणिगतया समश्रेणिगताभ्याम् समश्रेणिगताभिः
चतुर्थीसमश्रेणिगतायै समश्रेणिगताभ्याम् समश्रेणिगताभ्यः
पञ्चमीसमश्रेणिगतायाः समश्रेणिगताभ्याम् समश्रेणिगताभ्यः
षष्ठीसमश्रेणिगतायाः समश्रेणिगतयोः समश्रेणिगतानाम्
सप्तमीसमश्रेणिगतायाम् समश्रेणिगतयोः समश्रेणिगतासु

अव्यय ॰समश्रेणिगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria