सुबन्तावली ?समश्रेणिगत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमश्रेणिगतम् समश्रेणिगते समश्रेणिगतानि
सम्बोधनम्समश्रेणिगत समश्रेणिगते समश्रेणिगतानि
द्वितीयासमश्रेणिगतम् समश्रेणिगते समश्रेणिगतानि
तृतीयासमश्रेणिगतेन समश्रेणिगताभ्याम् समश्रेणिगतैः
चतुर्थीसमश्रेणिगताय समश्रेणिगताभ्याम् समश्रेणिगतेभ्यः
पञ्चमीसमश्रेणिगतात् समश्रेणिगताभ्याम् समश्रेणिगतेभ्यः
षष्ठीसमश्रेणिगतस्य समश्रेणिगतयोः समश्रेणिगतानाम्
सप्तमीसमश्रेणिगते समश्रेणिगतयोः समश्रेणिगतेषु

समास समश्रेणिगत

अव्यय ॰समश्रेणिगतम् ॰समश्रेणिगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria