सुबन्तावली ?समशशिन्

Roma

पुमान्एकद्विबहु
प्रथमासमशशी समशशिनौ समशशिनः
सम्बोधनम्समशशिन् समशशिनौ समशशिनः
द्वितीयासमशशिनम् समशशिनौ समशशिनः
तृतीयासमशशिना समशशिभ्याम् समशशिभिः
चतुर्थीसमशशिने समशशिभ्याम् समशशिभ्यः
पञ्चमीसमशशिनः समशशिभ्याम् समशशिभ्यः
षष्ठीसमशशिनः समशशिनोः समशशिनाम्
सप्तमीसमशशिनि समशशिनोः समशशिषु

समास समशशि

अव्यय ॰समशशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria