सुबन्तावली ?समशर्कर

Roma

नपुंसकम्एकद्विबहु
प्रथमासमशर्करम् समशर्करे समशर्कराणि
सम्बोधनम्समशर्कर समशर्करे समशर्कराणि
द्वितीयासमशर्करम् समशर्करे समशर्कराणि
तृतीयासमशर्करेण समशर्कराभ्याम् समशर्करैः
चतुर्थीसमशर्कराय समशर्कराभ्याम् समशर्करेभ्यः
पञ्चमीसमशर्करात् समशर्कराभ्याम् समशर्करेभ्यः
षष्ठीसमशर्करस्य समशर्करयोः समशर्कराणाम्
सप्तमीसमशर्करे समशर्करयोः समशर्करेषु

समास समशर्कर

अव्यय ॰समशर्करम् ॰समशर्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria