सुबन्तावली ?समशङ्कु

Roma

पुमान्एकद्विबहु
प्रथमासमशङ्कुः समशङ्कू समशङ्कवः
सम्बोधनम्समशङ्को समशङ्कू समशङ्कवः
द्वितीयासमशङ्कुम् समशङ्कू समशङ्कून्
तृतीयासमशङ्कुना समशङ्कुभ्याम् समशङ्कुभिः
चतुर्थीसमशङ्कवे समशङ्कुभ्याम् समशङ्कुभ्यः
पञ्चमीसमशङ्कोः समशङ्कुभ्याम् समशङ्कुभ्यः
षष्ठीसमशङ्कोः समशङ्क्वोः समशङ्कूनाम्
सप्तमीसमशङ्कौ समशङ्क्वोः समशङ्कुषु

समास समशङ्कु

अव्यय ॰समशङ्कु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria