Declension table of ?samayitavya

Deva

MasculineSingularDualPlural
Nominativesamayitavyaḥ samayitavyau samayitavyāḥ
Vocativesamayitavya samayitavyau samayitavyāḥ
Accusativesamayitavyam samayitavyau samayitavyān
Instrumentalsamayitavyena samayitavyābhyām samayitavyaiḥ samayitavyebhiḥ
Dativesamayitavyāya samayitavyābhyām samayitavyebhyaḥ
Ablativesamayitavyāt samayitavyābhyām samayitavyebhyaḥ
Genitivesamayitavyasya samayitavyayoḥ samayitavyānām
Locativesamayitavye samayitavyayoḥ samayitavyeṣu

Compound samayitavya -

Adverb -samayitavyam -samayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria