Declension table of ?samayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesamayiṣyamāṇā samayiṣyamāṇe samayiṣyamāṇāḥ
Vocativesamayiṣyamāṇe samayiṣyamāṇe samayiṣyamāṇāḥ
Accusativesamayiṣyamāṇām samayiṣyamāṇe samayiṣyamāṇāḥ
Instrumentalsamayiṣyamāṇayā samayiṣyamāṇābhyām samayiṣyamāṇābhiḥ
Dativesamayiṣyamāṇāyai samayiṣyamāṇābhyām samayiṣyamāṇābhyaḥ
Ablativesamayiṣyamāṇāyāḥ samayiṣyamāṇābhyām samayiṣyamāṇābhyaḥ
Genitivesamayiṣyamāṇāyāḥ samayiṣyamāṇayoḥ samayiṣyamāṇānām
Locativesamayiṣyamāṇāyām samayiṣyamāṇayoḥ samayiṣyamāṇāsu

Adverb -samayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria