Declension table of ?samayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesamayiṣyamāṇam samayiṣyamāṇe samayiṣyamāṇāni
Vocativesamayiṣyamāṇa samayiṣyamāṇe samayiṣyamāṇāni
Accusativesamayiṣyamāṇam samayiṣyamāṇe samayiṣyamāṇāni
Instrumentalsamayiṣyamāṇena samayiṣyamāṇābhyām samayiṣyamāṇaiḥ
Dativesamayiṣyamāṇāya samayiṣyamāṇābhyām samayiṣyamāṇebhyaḥ
Ablativesamayiṣyamāṇāt samayiṣyamāṇābhyām samayiṣyamāṇebhyaḥ
Genitivesamayiṣyamāṇasya samayiṣyamāṇayoḥ samayiṣyamāṇānām
Locativesamayiṣyamāṇe samayiṣyamāṇayoḥ samayiṣyamāṇeṣu

Compound samayiṣyamāṇa -

Adverb -samayiṣyamāṇam -samayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria