Declension table of ?samayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesamayiṣyamāṇaḥ samayiṣyamāṇau samayiṣyamāṇāḥ
Vocativesamayiṣyamāṇa samayiṣyamāṇau samayiṣyamāṇāḥ
Accusativesamayiṣyamāṇam samayiṣyamāṇau samayiṣyamāṇān
Instrumentalsamayiṣyamāṇena samayiṣyamāṇābhyām samayiṣyamāṇaiḥ samayiṣyamāṇebhiḥ
Dativesamayiṣyamāṇāya samayiṣyamāṇābhyām samayiṣyamāṇebhyaḥ
Ablativesamayiṣyamāṇāt samayiṣyamāṇābhyām samayiṣyamāṇebhyaḥ
Genitivesamayiṣyamāṇasya samayiṣyamāṇayoḥ samayiṣyamāṇānām
Locativesamayiṣyamāṇe samayiṣyamāṇayoḥ samayiṣyamāṇeṣu

Compound samayiṣyamāṇa -

Adverb -samayiṣyamāṇam -samayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria