Declension table of ?samayantī

Deva

FeminineSingularDualPlural
Nominativesamayantī samayantyau samayantyaḥ
Vocativesamayanti samayantyau samayantyaḥ
Accusativesamayantīm samayantyau samayantīḥ
Instrumentalsamayantyā samayantībhyām samayantībhiḥ
Dativesamayantyai samayantībhyām samayantībhyaḥ
Ablativesamayantyāḥ samayantībhyām samayantībhyaḥ
Genitivesamayantyāḥ samayantyoḥ samayantīnām
Locativesamayantyām samayantyoḥ samayantīṣu

Compound samayanti - samayantī -

Adverb -samayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria