सुबन्तावली ?समयकाम

Roma

नपुंसकम्एकद्विबहु
प्रथमासमयकामम् समयकामे समयकामानि
सम्बोधनम्समयकाम समयकामे समयकामानि
द्वितीयासमयकामम् समयकामे समयकामानि
तृतीयासमयकामेन समयकामाभ्याम् समयकामैः
चतुर्थीसमयकामाय समयकामाभ्याम् समयकामेभ्यः
पञ्चमीसमयकामात् समयकामाभ्याम् समयकामेभ्यः
षष्ठीसमयकामस्य समयकामयोः समयकामानाम्
सप्तमीसमयकामे समयकामयोः समयकामेषु

समास समयकाम

अव्यय ॰समयकामम् ॰समयकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria