सुबन्तावली ?समयकाम

Roma

पुमान्एकद्विबहु
प्रथमासमयकामः समयकामौ समयकामाः
सम्बोधनम्समयकाम समयकामौ समयकामाः
द्वितीयासमयकामम् समयकामौ समयकामान्
तृतीयासमयकामेन समयकामाभ्याम् समयकामैः समयकामेभिः
चतुर्थीसमयकामाय समयकामाभ्याम् समयकामेभ्यः
पञ्चमीसमयकामात् समयकामाभ्याम् समयकामेभ्यः
षष्ठीसमयकामस्य समयकामयोः समयकामानाम्
सप्तमीसमयकामे समयकामयोः समयकामेषु

समास समयकाम

अव्यय ॰समयकामम् ॰समयकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria