सुबन्तावली ?समयज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमासमयज्ञम् समयज्ञे समयज्ञानि
सम्बोधनम्समयज्ञ समयज्ञे समयज्ञानि
द्वितीयासमयज्ञम् समयज्ञे समयज्ञानि
तृतीयासमयज्ञेन समयज्ञाभ्याम् समयज्ञैः
चतुर्थीसमयज्ञाय समयज्ञाभ्याम् समयज्ञेभ्यः
पञ्चमीसमयज्ञात् समयज्ञाभ्याम् समयज्ञेभ्यः
षष्ठीसमयज्ञस्य समयज्ञयोः समयज्ञानाम्
सप्तमीसमयज्ञे समयज्ञयोः समयज्ञेषु

समास समयज्ञ

अव्यय ॰समयज्ञम् ॰समयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria