Declension table of ?samayādhyuṣitā

Deva

FeminineSingularDualPlural
Nominativesamayādhyuṣitā samayādhyuṣite samayādhyuṣitāḥ
Vocativesamayādhyuṣite samayādhyuṣite samayādhyuṣitāḥ
Accusativesamayādhyuṣitām samayādhyuṣite samayādhyuṣitāḥ
Instrumentalsamayādhyuṣitayā samayādhyuṣitābhyām samayādhyuṣitābhiḥ
Dativesamayādhyuṣitāyai samayādhyuṣitābhyām samayādhyuṣitābhyaḥ
Ablativesamayādhyuṣitāyāḥ samayādhyuṣitābhyām samayādhyuṣitābhyaḥ
Genitivesamayādhyuṣitāyāḥ samayādhyuṣitayoḥ samayādhyuṣitānām
Locativesamayādhyuṣitāyām samayādhyuṣitayoḥ samayādhyuṣitāsu

Adverb -samayādhyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria