Declension table of ?samavekṣitā

Deva

FeminineSingularDualPlural
Nominativesamavekṣitā samavekṣite samavekṣitāḥ
Vocativesamavekṣite samavekṣite samavekṣitāḥ
Accusativesamavekṣitām samavekṣite samavekṣitāḥ
Instrumentalsamavekṣitayā samavekṣitābhyām samavekṣitābhiḥ
Dativesamavekṣitāyai samavekṣitābhyām samavekṣitābhyaḥ
Ablativesamavekṣitāyāḥ samavekṣitābhyām samavekṣitābhyaḥ
Genitivesamavekṣitāyāḥ samavekṣitayoḥ samavekṣitānām
Locativesamavekṣitāyām samavekṣitayoḥ samavekṣitāsu

Adverb -samavekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria