Declension table of ?samavekṣita

Deva

MasculineSingularDualPlural
Nominativesamavekṣitaḥ samavekṣitau samavekṣitāḥ
Vocativesamavekṣita samavekṣitau samavekṣitāḥ
Accusativesamavekṣitam samavekṣitau samavekṣitān
Instrumentalsamavekṣitena samavekṣitābhyām samavekṣitaiḥ samavekṣitebhiḥ
Dativesamavekṣitāya samavekṣitābhyām samavekṣitebhyaḥ
Ablativesamavekṣitāt samavekṣitābhyām samavekṣitebhyaḥ
Genitivesamavekṣitasya samavekṣitayoḥ samavekṣitānām
Locativesamavekṣite samavekṣitayoḥ samavekṣiteṣu

Compound samavekṣita -

Adverb -samavekṣitam -samavekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria