सुबन्तावली ?समवशेषित

Roma

पुमान्एकद्विबहु
प्रथमासमवशेषितः समवशेषितौ समवशेषिताः
सम्बोधनम्समवशेषित समवशेषितौ समवशेषिताः
द्वितीयासमवशेषितम् समवशेषितौ समवशेषितान्
तृतीयासमवशेषितेन समवशेषिताभ्याम् समवशेषितैः समवशेषितेभिः
चतुर्थीसमवशेषिताय समवशेषिताभ्याम् समवशेषितेभ्यः
पञ्चमीसमवशेषितात् समवशेषिताभ्याम् समवशेषितेभ्यः
षष्ठीसमवशेषितस्य समवशेषितयोः समवशेषितानाम्
सप्तमीसमवशेषिते समवशेषितयोः समवशेषितेषु

समास समवशेषित

अव्यय ॰समवशेषितम् ॰समवशेषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria