सुबन्तावली ?समववृत्ता

Roma

स्त्रीएकद्विबहु
प्रथमासमववृत्ता समववृत्ते समववृत्ताः
सम्बोधनम्समववृत्ते समववृत्ते समववृत्ताः
द्वितीयासमववृत्ताम् समववृत्ते समववृत्ताः
तृतीयासमववृत्तया समववृत्ताभ्याम् समववृत्ताभिः
चतुर्थीसमववृत्तायै समववृत्ताभ्याम् समववृत्ताभ्यः
पञ्चमीसमववृत्तायाः समववृत्ताभ्याम् समववृत्ताभ्यः
षष्ठीसमववृत्तायाः समववृत्तयोः समववृत्तानाम्
सप्तमीसमववृत्तायाम् समववृत्तयोः समववृत्तासु

अव्यय ॰समववृत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria