सुबन्तावली ?समवत्तधान

Roma

नपुंसकम्एकद्विबहु
प्रथमासमवत्तधानम् समवत्तधाने समवत्तधानानि
सम्बोधनम्समवत्तधान समवत्तधाने समवत्तधानानि
द्वितीयासमवत्तधानम् समवत्तधाने समवत्तधानानि
तृतीयासमवत्तधानेन समवत्तधानाभ्याम् समवत्तधानैः
चतुर्थीसमवत्तधानाय समवत्तधानाभ्याम् समवत्तधानेभ्यः
पञ्चमीसमवत्तधानात् समवत्तधानाभ्याम् समवत्तधानेभ्यः
षष्ठीसमवत्तधानस्य समवत्तधानयोः समवत्तधानानाम्
सप्तमीसमवत्तधाने समवत्तधानयोः समवत्तधानेषु

समास समवत्तधान

अव्यय ॰समवत्तधानम् ॰समवत्तधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria