सुबन्तावली ?समवर्षण

Roma

पुमान्एकद्विबहु
प्रथमासमवर्षणः समवर्षणौ समवर्षणाः
सम्बोधनम्समवर्षण समवर्षणौ समवर्षणाः
द्वितीयासमवर्षणम् समवर्षणौ समवर्षणान्
तृतीयासमवर्षणेन समवर्षणाभ्याम् समवर्षणैः समवर्षणेभिः
चतुर्थीसमवर्षणाय समवर्षणाभ्याम् समवर्षणेभ्यः
पञ्चमीसमवर्षणात् समवर्षणाभ्याम् समवर्षणेभ्यः
षष्ठीसमवर्षणस्य समवर्षणयोः समवर्षणानाम्
सप्तमीसमवर्षणे समवर्षणयोः समवर्षणेषु

समास समवर्षण

अव्यय ॰समवर्षणम् ॰समवर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria