सुबन्तावली ?समवप्लुत

Roma

पुमान्एकद्विबहु
प्रथमासमवप्लुतः समवप्लुतौ समवप्लुताः
सम्बोधनम्समवप्लुत समवप्लुतौ समवप्लुताः
द्वितीयासमवप्लुतम् समवप्लुतौ समवप्लुतान्
तृतीयासमवप्लुतेन समवप्लुताभ्याम् समवप्लुतैः समवप्लुतेभिः
चतुर्थीसमवप्लुताय समवप्लुताभ्याम् समवप्लुतेभ्यः
पञ्चमीसमवप्लुतात् समवप्लुताभ्याम् समवप्लुतेभ्यः
षष्ठीसमवप्लुतस्य समवप्लुतयोः समवप्लुतानाम्
सप्तमीसमवप्लुते समवप्लुतयोः समवप्लुतेषु

समास समवप्लुत

अव्यय ॰समवप्लुतम् ॰समवप्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria