Declension table of ?samavanatā

Deva

FeminineSingularDualPlural
Nominativesamavanatā samavanate samavanatāḥ
Vocativesamavanate samavanate samavanatāḥ
Accusativesamavanatām samavanate samavanatāḥ
Instrumentalsamavanatayā samavanatābhyām samavanatābhiḥ
Dativesamavanatāyai samavanatābhyām samavanatābhyaḥ
Ablativesamavanatāyāḥ samavanatābhyām samavanatābhyaḥ
Genitivesamavanatāyāḥ samavanatayoḥ samavanatānām
Locativesamavanatāyām samavanatayoḥ samavanatāsu

Adverb -samavanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria