सुबन्तावली समवनत

Roma

पुमान्एकद्विबहु
प्रथमासमवनतः समवनतौ समवनताः
सम्बोधनम्समवनत समवनतौ समवनताः
द्वितीयासमवनतम् समवनतौ समवनतान्
तृतीयासमवनतेन समवनताभ्याम् समवनतैः समवनतेभिः
चतुर्थीसमवनताय समवनताभ्याम् समवनतेभ्यः
पञ्चमीसमवनतात् समवनताभ्याम् समवनतेभ्यः
षष्ठीसमवनतस्य समवनतयोः समवनतानाम्
सप्तमीसमवनते समवनतयोः समवनतेषु

समास समवनत

अव्यय ॰समवनतम् ॰समवनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria