सुबन्तावली ?समवायिकारणत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासमवायिकारणत्वम् समवायिकारणत्वे समवायिकारणत्वानि
सम्बोधनम्समवायिकारणत्व समवायिकारणत्वे समवायिकारणत्वानि
द्वितीयासमवायिकारणत्वम् समवायिकारणत्वे समवायिकारणत्वानि
तृतीयासमवायिकारणत्वेन समवायिकारणत्वाभ्याम् समवायिकारणत्वैः
चतुर्थीसमवायिकारणत्वाय समवायिकारणत्वाभ्याम् समवायिकारणत्वेभ्यः
पञ्चमीसमवायिकारणत्वात् समवायिकारणत्वाभ्याम् समवायिकारणत्वेभ्यः
षष्ठीसमवायिकारणत्वस्य समवायिकारणत्वयोः समवायिकारणत्वानाम्
सप्तमीसमवायिकारणत्वे समवायिकारणत्वयोः समवायिकारणत्वेषु

समास समवायिकारणत्व

अव्यय ॰समवायिकारणत्वम् ॰समवायिकारणत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria