सुबन्तावली ?समवायिका

Roma

स्त्रीएकद्विबहु
प्रथमासमवायिका समवायिके समवायिकाः
सम्बोधनम्समवायिके समवायिके समवायिकाः
द्वितीयासमवायिकाम् समवायिके समवायिकाः
तृतीयासमवायिकया समवायिकाभ्याम् समवायिकाभिः
चतुर्थीसमवायिकायै समवायिकाभ्याम् समवायिकाभ्यः
पञ्चमीसमवायिकायाः समवायिकाभ्याम् समवायिकाभ्यः
षष्ठीसमवायिकायाः समवायिकयोः समवायिकानाम्
सप्तमीसमवायिकायाम् समवायिकयोः समवायिकासु

अव्यय ॰समवायिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria