सुबन्तावली ?समवृत्तकर्ण

Roma

पुमान्एकद्विबहु
प्रथमासमवृत्तकर्णः समवृत्तकर्णौ समवृत्तकर्णाः
सम्बोधनम्समवृत्तकर्ण समवृत्तकर्णौ समवृत्तकर्णाः
द्वितीयासमवृत्तकर्णम् समवृत्तकर्णौ समवृत्तकर्णान्
तृतीयासमवृत्तकर्णेन समवृत्तकर्णाभ्याम् समवृत्तकर्णैः समवृत्तकर्णेभिः
चतुर्थीसमवृत्तकर्णाय समवृत्तकर्णाभ्याम् समवृत्तकर्णेभ्यः
पञ्चमीसमवृत्तकर्णात् समवृत्तकर्णाभ्याम् समवृत्तकर्णेभ्यः
षष्ठीसमवृत्तकर्णस्य समवृत्तकर्णयोः समवृत्तकर्णानाम्
सप्तमीसमवृत्तकर्णे समवृत्तकर्णयोः समवृत्तकर्णेषु

समास समवृत्तकर्ण

अव्यय ॰समवृत्तकर्णम् ॰समवृत्तकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria