Declension table of ?samavṛttā

Deva

FeminineSingularDualPlural
Nominativesamavṛttā samavṛtte samavṛttāḥ
Vocativesamavṛtte samavṛtte samavṛttāḥ
Accusativesamavṛttām samavṛtte samavṛttāḥ
Instrumentalsamavṛttayā samavṛttābhyām samavṛttābhiḥ
Dativesamavṛttāyai samavṛttābhyām samavṛttābhyaḥ
Ablativesamavṛttāyāḥ samavṛttābhyām samavṛttābhyaḥ
Genitivesamavṛttāyāḥ samavṛttayoḥ samavṛttānām
Locativesamavṛttāyām samavṛttayoḥ samavṛttāsu

Adverb -samavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria