Declension table of ?samastaviṣayika

Deva

NeuterSingularDualPlural
Nominativesamastaviṣayikam samastaviṣayike samastaviṣayikāṇi
Vocativesamastaviṣayika samastaviṣayike samastaviṣayikāṇi
Accusativesamastaviṣayikam samastaviṣayike samastaviṣayikāṇi
Instrumentalsamastaviṣayikeṇa samastaviṣayikābhyām samastaviṣayikaiḥ
Dativesamastaviṣayikāya samastaviṣayikābhyām samastaviṣayikebhyaḥ
Ablativesamastaviṣayikāt samastaviṣayikābhyām samastaviṣayikebhyaḥ
Genitivesamastaviṣayikasya samastaviṣayikayoḥ samastaviṣayikāṇām
Locativesamastaviṣayike samastaviṣayikayoḥ samastaviṣayikeṣu

Compound samastaviṣayika -

Adverb -samastaviṣayikam -samastaviṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria