सुबन्तावली ?समस्तवस्तुविषया

Roma

स्त्रीएकद्विबहु
प्रथमासमस्तवस्तुविषया समस्तवस्तुविषये समस्तवस्तुविषयाः
सम्बोधनम्समस्तवस्तुविषये समस्तवस्तुविषये समस्तवस्तुविषयाः
द्वितीयासमस्तवस्तुविषयाम् समस्तवस्तुविषये समस्तवस्तुविषयाः
तृतीयासमस्तवस्तुविषयया समस्तवस्तुविषयाभ्याम् समस्तवस्तुविषयाभिः
चतुर्थीसमस्तवस्तुविषयायै समस्तवस्तुविषयाभ्याम् समस्तवस्तुविषयाभ्यः
पञ्चमीसमस्तवस्तुविषयायाः समस्तवस्तुविषयाभ्याम् समस्तवस्तुविषयाभ्यः
षष्ठीसमस्तवस्तुविषयायाः समस्तवस्तुविषययोः समस्तवस्तुविषयाणाम्
सप्तमीसमस्तवस्तुविषयायाम् समस्तवस्तुविषययोः समस्तवस्तुविषयासु

अव्यय ॰समस्तवस्तुविषयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria