Declension table of ?samastasākṣi

Deva

MasculineSingularDualPlural
Nominativesamastasākṣiḥ samastasākṣī samastasākṣayaḥ
Vocativesamastasākṣe samastasākṣī samastasākṣayaḥ
Accusativesamastasākṣim samastasākṣī samastasākṣīn
Instrumentalsamastasākṣiṇā samastasākṣibhyām samastasākṣibhiḥ
Dativesamastasākṣaye samastasākṣibhyām samastasākṣibhyaḥ
Ablativesamastasākṣeḥ samastasākṣibhyām samastasākṣibhyaḥ
Genitivesamastasākṣeḥ samastasākṣyoḥ samastasākṣīṇām
Locativesamastasākṣau samastasākṣyoḥ samastasākṣiṣu

Compound samastasākṣi -

Adverb -samastasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria