सुबन्तावली ?समस्तधातृ

Roma

पुमान्एकद्विबहु
प्रथमासमस्तधाता समस्तधातारौ समस्तधातारः
सम्बोधनम्समस्तधातः समस्तधातारौ समस्तधातारः
द्वितीयासमस्तधातारम् समस्तधातारौ समस्तधातॄन्
तृतीयासमस्तधात्रा समस्तधातृभ्याम् समस्तधातृभिः
चतुर्थीसमस्तधात्रे समस्तधातृभ्याम् समस्तधातृभ्यः
पञ्चमीसमस्तधातुः समस्तधातृभ्याम् समस्तधातृभ्यः
षष्ठीसमस्तधातुः समस्तधात्रोः समस्तधातॄणाम्
सप्तमीसमस्तधातरि समस्तधात्रोः समस्तधातृषु

समास समस्तधातृ

अव्यय ॰समस्तधातृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria