Declension table of ?samastadevatāpūjāvidhi

Deva

MasculineSingularDualPlural
Nominativesamastadevatāpūjāvidhiḥ samastadevatāpūjāvidhī samastadevatāpūjāvidhayaḥ
Vocativesamastadevatāpūjāvidhe samastadevatāpūjāvidhī samastadevatāpūjāvidhayaḥ
Accusativesamastadevatāpūjāvidhim samastadevatāpūjāvidhī samastadevatāpūjāvidhīn
Instrumentalsamastadevatāpūjāvidhinā samastadevatāpūjāvidhibhyām samastadevatāpūjāvidhibhiḥ
Dativesamastadevatāpūjāvidhaye samastadevatāpūjāvidhibhyām samastadevatāpūjāvidhibhyaḥ
Ablativesamastadevatāpūjāvidheḥ samastadevatāpūjāvidhibhyām samastadevatāpūjāvidhibhyaḥ
Genitivesamastadevatāpūjāvidheḥ samastadevatāpūjāvidhyoḥ samastadevatāpūjāvidhīnām
Locativesamastadevatāpūjāvidhau samastadevatāpūjāvidhyoḥ samastadevatāpūjāvidhiṣu

Compound samastadevatāpūjāvidhi -

Adverb -samastadevatāpūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria