सुबन्तावली ?समसनादा

Roma

स्त्रीएकद्विबहु
प्रथमासमसनादा समसनादे समसनादाः
सम्बोधनम्समसनादे समसनादे समसनादाः
द्वितीयासमसनादाम् समसनादे समसनादाः
तृतीयासमसनादया समसनादाभ्याम् समसनादाभिः
चतुर्थीसमसनादायै समसनादाभ्याम् समसनादाभ्यः
पञ्चमीसमसनादायाः समसनादाभ्याम् समसनादाभ्यः
षष्ठीसमसनादायाः समसनादयोः समसनादानाम्
सप्तमीसमसनादायाम् समसनादयोः समसनादासु

अव्यय ॰समसनादम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria