Declension table of ?samarthitā

Deva

FeminineSingularDualPlural
Nominativesamarthitā samarthite samarthitāḥ
Vocativesamarthite samarthite samarthitāḥ
Accusativesamarthitām samarthite samarthitāḥ
Instrumentalsamarthitayā samarthitābhyām samarthitābhiḥ
Dativesamarthitāyai samarthitābhyām samarthitābhyaḥ
Ablativesamarthitāyāḥ samarthitābhyām samarthitābhyaḥ
Genitivesamarthitāyāḥ samarthitayoḥ samarthitānām
Locativesamarthitāyām samarthitayoḥ samarthitāsu

Adverb -samarthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria