Declension table of ?samarthatva

Deva

NeuterSingularDualPlural
Nominativesamarthatvam samarthatve samarthatvāni
Vocativesamarthatva samarthatve samarthatvāni
Accusativesamarthatvam samarthatve samarthatvāni
Instrumentalsamarthatvena samarthatvābhyām samarthatvaiḥ
Dativesamarthatvāya samarthatvābhyām samarthatvebhyaḥ
Ablativesamarthatvāt samarthatvābhyām samarthatvebhyaḥ
Genitivesamarthatvasya samarthatvayoḥ samarthatvānām
Locativesamarthatve samarthatvayoḥ samarthatveṣu

Compound samarthatva -

Adverb -samarthatvam -samarthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria