सुबन्तावली ?समर्थतरा

Roma

स्त्रीएकद्विबहु
प्रथमासमर्थतरा समर्थतरे समर्थतराः
सम्बोधनम्समर्थतरे समर्थतरे समर्थतराः
द्वितीयासमर्थतराम् समर्थतरे समर्थतराः
तृतीयासमर्थतरया समर्थतराभ्याम् समर्थतराभिः
चतुर्थीसमर्थतरायै समर्थतराभ्याम् समर्थतराभ्यः
पञ्चमीसमर्थतरायाः समर्थतराभ्याम् समर्थतराभ्यः
षष्ठीसमर्थतरायाः समर्थतरयोः समर्थतराणाम्
सप्तमीसमर्थतरायाम् समर्थतरयोः समर्थतरासु

अव्यय ॰समर्थतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria