Declension table of ?samarthatarā

Deva

FeminineSingularDualPlural
Nominativesamarthatarā samarthatare samarthatarāḥ
Vocativesamarthatare samarthatare samarthatarāḥ
Accusativesamarthatarām samarthatare samarthatarāḥ
Instrumentalsamarthatarayā samarthatarābhyām samarthatarābhiḥ
Dativesamarthatarāyai samarthatarābhyām samarthatarābhyaḥ
Ablativesamarthatarāyāḥ samarthatarābhyām samarthatarābhyaḥ
Genitivesamarthatarāyāḥ samarthatarayoḥ samarthatarāṇām
Locativesamarthatarāyām samarthatarayoḥ samarthatarāsu

Adverb -samarthataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria