सुबन्तावली समर्थतर

Roma

नपुंसकम्एकद्विबहु
प्रथमासमर्थतरम् समर्थतरे समर्थतराणि
सम्बोधनम्समर्थतर समर्थतरे समर्थतराणि
द्वितीयासमर्थतरम् समर्थतरे समर्थतराणि
तृतीयासमर्थतरेण समर्थतराभ्याम् समर्थतरैः
चतुर्थीसमर्थतराय समर्थतराभ्याम् समर्थतरेभ्यः
पञ्चमीसमर्थतरात् समर्थतराभ्याम् समर्थतरेभ्यः
षष्ठीसमर्थतरस्य समर्थतरयोः समर्थतराणाम्
सप्तमीसमर्थतरे समर्थतरयोः समर्थतरेषु

समास समर्थतर

अव्यय ॰समर्थतरम् ॰समर्थतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria