सुबन्तावली ?समर्थपदविधि

Roma

पुमान्एकद्विबहु
प्रथमासमर्थपदविधिः समर्थपदविधी समर्थपदविधयः
सम्बोधनम्समर्थपदविधे समर्थपदविधी समर्थपदविधयः
द्वितीयासमर्थपदविधिम् समर्थपदविधी समर्थपदविधीन्
तृतीयासमर्थपदविधिना समर्थपदविधिभ्याम् समर्थपदविधिभिः
चतुर्थीसमर्थपदविधये समर्थपदविधिभ्याम् समर्थपदविधिभ्यः
पञ्चमीसमर्थपदविधेः समर्थपदविधिभ्याम् समर्थपदविधिभ्यः
षष्ठीसमर्थपदविधेः समर्थपदविध्योः समर्थपदविधीनाम्
सप्तमीसमर्थपदविधौ समर्थपदविध्योः समर्थपदविधिषु

समास समर्थपदविधि

अव्यय ॰समर्थपदविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria