सुबन्तावली ?समर्पक

Roma

पुमान्एकद्विबहु
प्रथमासमर्पकः समर्पकौ समर्पकाः
सम्बोधनम्समर्पक समर्पकौ समर्पकाः
द्वितीयासमर्पकम् समर्पकौ समर्पकान्
तृतीयासमर्पकेण समर्पकाभ्याम् समर्पकैः समर्पकेभिः
चतुर्थीसमर्पकाय समर्पकाभ्याम् समर्पकेभ्यः
पञ्चमीसमर्पकात् समर्पकाभ्याम् समर्पकेभ्यः
षष्ठीसमर्पकस्य समर्पकयोः समर्पकाणाम्
सप्तमीसमर्पके समर्पकयोः समर्पकेषु

समास समर्पक

अव्यय ॰समर्पकम् ॰समर्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria