Declension table of ?samarotsava

Deva

MasculineSingularDualPlural
Nominativesamarotsavaḥ samarotsavau samarotsavāḥ
Vocativesamarotsava samarotsavau samarotsavāḥ
Accusativesamarotsavam samarotsavau samarotsavān
Instrumentalsamarotsavena samarotsavābhyām samarotsavaiḥ samarotsavebhiḥ
Dativesamarotsavāya samarotsavābhyām samarotsavebhyaḥ
Ablativesamarotsavāt samarotsavābhyām samarotsavebhyaḥ
Genitivesamarotsavasya samarotsavayoḥ samarotsavānām
Locativesamarotsave samarotsavayoḥ samarotsaveṣu

Compound samarotsava -

Adverb -samarotsavam -samarotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria