सुबन्तावली ?समरोद्यत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमरोद्यतम् समरोद्यते समरोद्यतानि
सम्बोधनम्समरोद्यत समरोद्यते समरोद्यतानि
द्वितीयासमरोद्यतम् समरोद्यते समरोद्यतानि
तृतीयासमरोद्यतेन समरोद्यताभ्याम् समरोद्यतैः
चतुर्थीसमरोद्यताय समरोद्यताभ्याम् समरोद्यतेभ्यः
पञ्चमीसमरोद्यतात् समरोद्यताभ्याम् समरोद्यतेभ्यः
षष्ठीसमरोद्यतस्य समरोद्यतयोः समरोद्यतानाम्
सप्तमीसमरोद्यते समरोद्यतयोः समरोद्यतेषु

समास समरोद्यत

अव्यय ॰समरोद्यतम् ॰समरोद्यतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria