Declension table of ?samardhana

Deva

NeuterSingularDualPlural
Nominativesamardhanam samardhane samardhanāni
Vocativesamardhana samardhane samardhanāni
Accusativesamardhanam samardhane samardhanāni
Instrumentalsamardhanena samardhanābhyām samardhanaiḥ
Dativesamardhanāya samardhanābhyām samardhanebhyaḥ
Ablativesamardhanāt samardhanābhyām samardhanebhyaḥ
Genitivesamardhanasya samardhanayoḥ samardhanānām
Locativesamardhane samardhanayoḥ samardhaneṣu

Compound samardhana -

Adverb -samardhanam -samardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria