सुबन्तावली ?समर्चक

Roma

पुमान्एकद्विबहु
प्रथमासमर्चकः समर्चकौ समर्चकाः
सम्बोधनम्समर्चक समर्चकौ समर्चकाः
द्वितीयासमर्चकम् समर्चकौ समर्चकान्
तृतीयासमर्चकेन समर्चकाभ्याम् समर्चकैः समर्चकेभिः
चतुर्थीसमर्चकाय समर्चकाभ्याम् समर्चकेभ्यः
पञ्चमीसमर्चकात् समर्चकाभ्याम् समर्चकेभ्यः
षष्ठीसमर्चकस्य समर्चकयोः समर्चकानाम्
सप्तमीसमर्चके समर्चकयोः समर्चकेषु

समास समर्चक

अव्यय ॰समर्चकम् ॰समर्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria