सुबन्तावली ?समरञ्जिता

Roma

स्त्रीएकद्विबहु
प्रथमासमरञ्जिता समरञ्जिते समरञ्जिताः
सम्बोधनम्समरञ्जिते समरञ्जिते समरञ्जिताः
द्वितीयासमरञ्जिताम् समरञ्जिते समरञ्जिताः
तृतीयासमरञ्जितया समरञ्जिताभ्याम् समरञ्जिताभिः
चतुर्थीसमरञ्जितायै समरञ्जिताभ्याम् समरञ्जिताभ्यः
पञ्चमीसमरञ्जितायाः समरञ्जिताभ्याम् समरञ्जिताभ्यः
षष्ठीसमरञ्जितायाः समरञ्जितयोः समरञ्जितानाम्
सप्तमीसमरञ्जितायाम् समरञ्जितयोः समरञ्जितासु

अव्यय ॰समरञ्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria