सुबन्तावली ?समरविजयिनी

Roma

स्त्रीएकद्विबहु
प्रथमासमरविजयिनी समरविजयिन्यौ समरविजयिन्यः
सम्बोधनम्समरविजयिनि समरविजयिन्यौ समरविजयिन्यः
द्वितीयासमरविजयिनीम् समरविजयिन्यौ समरविजयिनीः
तृतीयासमरविजयिन्या समरविजयिनीभ्याम् समरविजयिनीभिः
चतुर्थीसमरविजयिन्यै समरविजयिनीभ्याम् समरविजयिनीभ्यः
पञ्चमीसमरविजयिन्याः समरविजयिनीभ्याम् समरविजयिनीभ्यः
षष्ठीसमरविजयिन्याः समरविजयिन्योः समरविजयिनीनाम्
सप्तमीसमरविजयिन्याम् समरविजयिन्योः समरविजयिनीषु

समास समरविजयिनि समरविजयिनी

अव्यय ॰समरविजयिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria