सुबन्तावली ?समरत

Roma

पुमान्एकद्विबहु
प्रथमासमरतः समरतौ समरताः
सम्बोधनम्समरत समरतौ समरताः
द्वितीयासमरतम् समरतौ समरतान्
तृतीयासमरतेन समरताभ्याम् समरतैः समरतेभिः
चतुर्थीसमरताय समरताभ्याम् समरतेभ्यः
पञ्चमीसमरतात् समरताभ्याम् समरतेभ्यः
षष्ठीसमरतस्य समरतयोः समरतानाम्
सप्तमीसमरते समरतयोः समरतेषु

समास समरत

अव्यय ॰समरतम् ॰समरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria